2015年6月18日 星期四

☼ 涅槃無取 ☞ 純陀經

☼ 念處相應 ☞ 那爛陀品 (SN 47.11-20, 377-386)


3.     純陀經 Cundasutta


    ☆ 佛陀對於主張:「漏盡阿羅漢身壞、命終為灰身滅智」之學者,一記棒喝!

    ☆ 不可以五蘊、六塵見「如來」;但是,若離開五蘊、六塵,亦無法見「如來」!

    ☆ 在這裡,不是說「五法蘊身」是否會般涅槃的問題?而是說明──如果執取任何一法為「有」或「無」,都不叫作「涅槃真理」!


    379. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
    爾時,世尊住舍衛城祇樹林給孤獨園。

    Tena kho pana samayena āyasmā sāriputto magadhesu viharati nālakagāmake ābādhiko dukkhito bāḷhagilāno.
    其時,具壽舍利弗住摩揭陀之那爛陀聚落,因患重疾病而困苦。

    Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti.
     純陀沙彌為具壽舍利弗之侍者。

    Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi.
    時,具壽舍利弗因其疾病而般涅槃。

    Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaramādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yenāyasmā ānando tenupasaṅkami;
    時,純陀沙彌持具壽舍利弗之衣缽,至舍衛城祇樹給孤獨園阿難住處。

    upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
   至已,禮敬具壽阿難,坐於一面。

    Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca –
   坐於一面之沙彌純陀,白具壽阿難曰:

    “āyasmā, bhante, sāriputto parinibbuto. Idamassa pattacīvaran”ti.
  「大德!具壽舍利弗已涅槃矣,有其衣缽在此。」

    “Atthi kho idaṃ, āvuso cunda, kathāpābhataṃ bhagavantaṃ dassanāya.
    「友純陀!有此事由者,應去見世尊。

    Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma;
    友純陀!詣世尊住處。

   upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā”ti.
    詣已,以此事稟告世尊。」

    “Evaṃ, bhante”ti
    「唯然,大德!」

    kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
    純陀沙彌應諾具壽阿難。

    Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu;
    時,具壽阿難與純陀沙彌來詣世尊住處。

    upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
    詣已,禮敬世尊,坐於一面。

    Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
    坐於一面之具壽阿難,白世尊曰:

    “ayaṃ, bhante, cundo samaṇuddeso evamāha –
    「大德!依此純陀沙彌言:

    ‘āyasmā, bhante, sāriputto parinibbuto; idamassa pattacīvaran’ti.
    『大德!具壽舍利弗已般涅槃,此有其衣缽。』

    Api ca me, bhante, madhurakajāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti ‘āyasmā sāriputto parinibbuto’ti sutvā”.
    大德!聞:『具壽舍利弗般涅槃』,我身惶懼,四面不明,不辨諸法。」

    “Kiṃ nu kho te, ānanda, sāriputto sīlakkhandhaṃ vā ādāya parinibbuto,
    「阿難!舍利弗是① 取『戒蘊』而般涅槃耶?

    samādhikkhandhaṃ vā ādāya parinibbuto,
    ② 取『定蘊』而般涅槃耶?

    paññākkhandhaṃ vā ādāya parinibbuto,
    ③ 取『慧蘊』而般涅槃耶?

    vimuttikkhandhaṃ vā ādāya parinibbuto,
    ④ 取『解脫蘊』而般涅槃耶?

    vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto”ti?
    ⑤ 取『解脫智見蘊』而般涅槃耶?」

    “Na ca kho me, bhante, āyasmā sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā…pe… paññākkhandhaṃ vā… vimuttikkhandhaṃ vā… vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto.
    「大德!具壽舍利弗並非取戒蘊、定蘊、慧蘊、解脫蘊而般涅槃,並非取解脫智見蘊而般涅槃。

    Api ca me, bhante, āyasmā sāriputto ovādako ahosi otiṇṇo viññāpako sandassako samādapako samuttejako sampahaṃsako, akilāsu dhammadesanāya, anuggāhako sabrahmacārīnaṃ.
    大德!然則具壽舍利弗乃我之教誡者,彼為已渡者、教授者、教示者、勸導者、讚勵者、慶喜者,說法不倦、幫助同梵行者,

    Taṃ mayaṃ āyasmato sāriputtassa dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmā”ti.
    故我憶念具壽舍利弗之法威力、法受用、法幫助。」

    “Nanu taṃ, ānanda, mayā paṭikacceva [paṭigacceva (sī. pī.)] akkhātaṃ –
    「阿難!我豈非豫說耶?

    ‘sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo.
    『與一切所愛樂者,別離、離散、分離。』

    Taṃ kutettha, ānanda, labbhā!
    阿難!云何可得常耶?

    Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti – netaṃ ṭhānaṃ vijjati.
    凡有所生、所為、有為、有滅壞之法者,使之不滅壞,無有是理。

    Seyyathāpi, ānanda, mahato rukkhassa tiṭṭhato sāravato yo mahantataro khandho so palujjeyya;
    阿難!譬如堅固之大樹住立,先壞其大枝,

    evameva kho ānanda, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputto parinibbuto.
    阿難!如是堅固之大比丘眾住,有舍利弗之般涅槃。

    Taṃ kutettha, ānanda, labbhā!
    阿難!云何可得常耶?

    Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjī’ti – netaṃ ṭhānaṃ vijjati.
    所生、所成、有為、有滅壞之法者,使之不滅壞,則無有是理。

    Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.
    阿難!然則應:『以自為洲、以自為依處,不以其他為依處;以法為洲、以法為依處,不以其他為依處』而住。

    “Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?
    阿難!云何比丘應:『以自為洲、以自為依處,不以其他為依處;以法為洲、以法為依處,不以其他為依處』而住耶?

    Idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
    阿難!於此有比丘,➊ 於身觀身,熱誠、正知、正念,調伏世間之貪憂而住。

    vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
    ➋ 於受觀受、➌ 於心觀心……➍ 於法觀法,熱誠、正知、正念,調伏世間之貪憂而住。

    Evaṃ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
    阿難!如是之比丘:『以自為洲、以自為依處,不以其他為依處;以法為洲、以法為依處,不以其他為依處』而住。

    Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā;
    阿難!於今或我滅度後,若:『以自為洲、以自為依處,不以其他為依處;以法為洲、以法為依處,不以其他為依處』而住者,

    tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti. Tatiyaṃ.
    阿難!則彼於勤學佛法中,乃我最上之比丘。」 ~那爛陀品‧第三經(終)
 

    ~《念處相應‧那爛陀品‧Cundasutta 純陀經(SN 47.13)


    卍        卍        卍