2015年6月27日 星期六

佛曆推算、佛涅槃年?

佛教紀元──佛曆 B.E.


【一、  佛曆算法


    公元1950年,首屆「世界佛教徒友誼會」在錫蘭首都可倫坡舉辦。
    會中議決:
    佛陀誕生於公元前623年,成道於公元前588年,涅槃於公元前543年。
    1954年,該年會於緬甸仰光舉行,會中再決議佛教國家以「佛曆」紀元,並以釋迦牟尼佛涅槃年推算,公元1954年為佛曆2497年。
    所以公元2015年,為佛曆2558年,佛陀成道2603年,佛誕2638年。


1、    縮寫:


BE,取 "Buddhist Era" (佛教紀元)首字


2、    寫法:


(年份) BE

例:佛曆2558年→2558 BE


3、    使用國家:


泰國、柬埔寨、寮國、緬甸、斯里蘭卡。


4、    計算基準:


佛曆對照:佛曆年減去543年,即為該年度公元年分。

    例:佛曆2558年=公元2015年。


【二、  歷史記載】


1.  菩提伽耶碑記


    依《菩提伽耶碑記》,佛滅應為公元前546年。此說傳入錫蘭、緬甸,傳說為公元前544年。傳入泰國、高棉,傳為公元前543年。彼此雖有二、三年的差異,實依於同一來源而來。


2.  眾聖點記


    中國的「眾聖點記」說,據傳佛滅之後,比丘僧團在 第一個雨季安居完畢,便在戒本末尾上點一點以記佛滅之年,到了蕭齊永明七年(公元489),共得975點。據此,則佛滅於公元前486年。


3.  善見律毘婆沙


    南傳銅鍱部的傳說,如《善見律毘婆沙》與《島史》說:「阿育王自拜為王,從此佛涅槃已218年」。依此說,佛陀入滅於公元前489年,生於前569年。為何「眾聖點記」會少算三年?或許,行旅之中少算,也說不定!


4.  對照耆那教紀年


    尼乾陀若提子(大雄)與佛陀是同時代的人、大約活動在同一地方。而且,其生歿年,均早於佛陀若干年:出生於公元前599年,出家於公元前569年(30歲),成道於公元前557年(42歲),辭世於公元前527年(72歲)。所以,佛陀應不會早於公元前527年入滅!


5.  阿育王刻文


    【阿育王刻文】指古印度孔雀王朝,阿育王敕令於磨崖、石柱等,所刻之教法誥文。刻文年代,約為公元前250年。考據諸刻文,乃阿育王即位12~14年,以及26~29年所製。國際史學界考證印度【阿育王刻文】及周邊諸國史料,阿育王約在公元前271〜268年間即位。


【三、  總結


    南傳《善見律毘婆沙》與《島史》皆記載,佛滅後218年,公元前約271〜268年,阿育王即位;若根據【阿育王刻文】推算佛陀入滅的時代,約為公元前489〜486年,出生於公元前約569〜566年,正覺於公元前約534〜531年。

    由上述可知《眾聖點記》、《善見律毘婆沙》與【阿育王刻文】之說,相當吻合,最為可信:

    佛陀誕生於公元前569年,出家開始修行於公元前540年(29歲),正覺於公元前534年(35歲),入滅於公元前489年(80歲)。(完) ~☕


卍        卍        卍


2015年6月20日 星期六

☼ 苦樂邪論 ☞ 四種有我

☼ 增支部‧四集 ☞ 故思品 (AN 4.171-180)


1.     四種有我 Cetanāsutta


    279. Evaṃ me sutaṃ –
    如是我聞──

    171. [kathā. 539] “Kāye vā, bhikkhave, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ.
    ⑴
比丘們!由於無明,當有身體時,造作身業,使內六處,生起苦樂;

    Vācāya vā, bhikkhave, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ.
    ⑵
比丘們!由於無明,當有語言時,造作語業,使內六處,生起苦樂;

    Mane vā, bhikkhave, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayāva.
    ⑶
比丘們!由於無明,當有意念時,造作意業,使內六處,生起苦樂。

    “Sāmaṃ vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
    ➊
比丘們!有人推論,由於自己,造作身業,使內六處,生起苦樂;

    Pare vāssa [pare vā tassa (ka.)] taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
   
比丘們!有人推論,由於他人,造作身業,使內六處,生起苦樂;

    Sampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
   
比丘們!有人推論,由於有知,造作身業,使內六處,生起苦樂;

    Asampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
   
比丘們!有人推論,由於不知,造作身業,使內六處,生起苦樂。

    “Sāmaṃ vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
    ➋
比丘們!有人推論,由於自己,造作語業,使內六處,生起苦樂;

    pare vāssa taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharonti; yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
   
比丘們!有人推論,由於他人,造作語業,使內六處,生起苦樂;

    sampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
   
比丘們!有人推論,由於有知,造作語業,使內六處,生起苦樂;

    asampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
   
比丘們!有人推論,由於不知,造作語業,使內六處,生起苦樂。

    “Sāmaṃ vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
    ➌
比丘們!有人推論,由於自己,造作意業,使內六處,生起苦樂;

    pare vāssa taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
   
比丘們!有人推論,由於他人,造作意業,使內六處,生起苦樂;

    sampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ;
   
比丘們!有人推論,由於有知,造作意業,使內六處,生起苦樂;

    asampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
   
比丘們!有人推論,由於不知,造作意業,使內六處,生起苦樂。

    “Imesu, bhikkhave, dhammesu avijjā anupatitā, avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ,
    ➀ 比丘們!由於無明,才有諸法!倘若無明,無餘、離貪、滅盡;則對身體,不會推論:『使內六處,生起苦樂,是自作或他作?』

    sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ,
    ➁
則對語言,不會推論:『使內六處,生起苦樂,是自作或他作?』

    so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ,
    ➂
則對意念,不會推論:『使內六處,生起苦樂,是自作或他作?』

    khettaṃ taṃ [vatthuṃ taṃ (sabbattha)] na hoti…pe… vatthuṃ taṃ na hoti…pe… āyatanaṃ taṃ na hoti…pe… adhikaraṇaṃ taṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhan”ti.
    ➃
則對一切田宅、諸處、因緣,不會推論:『使內六處,生起苦樂,是自作或他作?』

    “Cattārome, bhikkhave, attabhāvapaṭilābhā.
   
比丘們!有四種有我──苦樂邪論。

    Katame cattāro?
   
有哪四種?

    Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati, no parasañcetanā.
    ⓵
比丘們!有人主張:『自身苦樂,是自作自受、非他作自受!』

    Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati, no attasañcetanā.
    ⓶
比丘們!有人主張:『自身苦樂,是他作自受、非自作自受!』

    Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca.
    ⓷
比丘們!有人主張:『自身苦樂,是自作自受、亦他作自受!』

    Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe nevattasañcetanā kamati, no parasañcetanā.
    ⓸
比丘們!有人主張:『自身苦樂,非自作自受、非他作自受!』

    Ime kho, bhikkhave, cattāro attabhāvapaṭilābhā”ti.
   
比丘們!有此四種有我──苦樂邪論。」

    Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca –
   
這樣說時,具壽舍利弗,白世尊言:

    “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi –
   
「大德!我對於世尊所略說,如是廣解其義──

    ‘tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā,
    ⓵
大德!在此,有人主張:『自身苦樂,是自作自受、非他作自受!』

    attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
   
這些有情,因有我論:『自作自受!』身壞而受生。

    Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā,
    ⓶
大德!在此,有人主張:『自身苦樂,是他作自受、非自作自受!』

    parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
   
這些有情,因有我論:『他作自受!』身壞而受生。

    Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca,
    ⓷
大德!在此,有人主張:『自身苦樂,是自作自受、亦他作自受!』

    attasañcetanā ca parasañcetanā ca hetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
   
這些有情,因有我論:『自作自受、亦他作自受!』身壞而受生。

    Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā,
    ⓸
大德!在此,有人主張:『自身苦樂,非自作自受、非他作自受!』

    katame tena devā daṭṭhabbā’”ti?
   
這些有情,因有我論:『非自作自受、非他作自受!』身壞而受生,那麼,他將出現在何天呢?

    “Nevasaññānāsaññāyatanūpagā, sāriputta, devā tena daṭṭhabbā”ti.
   
「舍利弗!那麼,他將出現在『非想非非想處天』。」

    “Ko nu kho, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ?
   
「大德!何因、何緣?世間這些有情,身壞命終,成還來者,還要回來、繼續輪廻呢?

    Ko pana, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattan”ti?
   
復次,大德!何因、何緣?世間這些有情,身壞命終,成不還者,不用回來、繼續輪廻呢?」

    “Idha, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati.
    「舍利弗!世間有些人,未斷五下分結,彼於現法,達到『非想非非想處天』而住;
    
    So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati.
    又,這些人品嚐、希求於此、由此得滿足、停留於此、信解於此、多住於此、不棄捨,死後投生『非想非非想處天』同類中;
    
    So tato cuto āgāmī hoti āgantā itthattaṃ.
   
彼由其處死,成還來者,還要回來、繼續輪廻。

    “Idha pana, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati.
    復次,舍利弗!世間有些人,已斷五下分結,彼於現法,達到『非想非非想處天』而住;

    So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati.
    又,這些人品嚐、希求於此、由此得滿足、停留於此、信解於此、多住於此、不棄捨,死後投生『非想非非想處天』同類中;

    So tato cuto anāgāmī hoti anāgantā itthattaṃ.
   
彼由其處死,成不還者,不用回來、繼續輪廻。

    “Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ.
   
舍利弗!此因、此緣!世間這些有情,身壞命終,成還來者,還要回來、繼續輪廻!

    Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattan”ti. Paṭhamaṃ.
    舍利弗!此因、此緣!世間這些有情,身壞命終,成不還者,不用回來、繼續輪廻!」 ~故思品‧第一經(終)
 

    ~《增支部經典‧四集‧Cetanāsutta 四種有我(AN 4.171)


    卍        卍        卍


2015年6月19日 星期五

☼ 誰知明日死之四 ☞ 盧夷強耆一夜賢者經

☼ 中部經典 ☞ 解說品 (MN 131-142, 272-382)


4.     盧夷強耆一夜賢者經 Lomasakaṅgiyabhaddekarattasutta


    286. Evaṃ me sutaṃ –
    如是我聞──

    ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
    一時,世尊住舍衛城祇陀林給孤獨園。

Tena kho pana samayena āyasmā lomasakaṅgiyo [lomasakakaṅgiyo (ṭīkā)] sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
   
其時,盧夷強耆住釋迦族之迦毘羅衛城榕樹園。

    Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
    時有容色殊勝之旃達羅天子,夜將明時,明照全榕樹園,而至彼尊者盧夷強者之處。至已,立於一面。

    Ekamantaṃ ṭhito kho candano devaputto āyasmantaṃ lomasakaṅgiyaṃ etadavoca – “dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā”ti?
    立於一面之旃達羅天子,如是言尊者盧夷強耆曰:
「比丘!汝憶持一夜賢者之總說與解說耶?」


    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā”ti?
    [尊者曰:]「友!我不憶持一夜賢者之總說與解說。
然者,汝憶持一夜賢者之總說與解說耶?」


    “Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā”ti?
    [天子言:]「比丘!我亦不憶持一夜賢者之總說與解說。
比丘!然者,汝憶持一夜賢者之偈耶?」


    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā”ti?
   
[尊者曰:]「友!我不憶持一夜賢者之偈。
友!然者,汝憶持一夜賢者之偈耶?」


    “Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā”ti.
   
[天子言:]「比丘!我憶持一夜賢者之偈。」

    “Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā”ti?
   
[尊者曰:]「友!然者,汝如何憶持一夜賢者之偈耶?」

    “Ekamidaṃ, bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi –
    [天子言:]「比丘!一時,世尊坐於三十三天,晝度樹下之帝釋寶座──橙毯磐石。
於其處,世尊為三十三天之諸天神,說示一夜賢者之總說與解說:


    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
『勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。』

    “Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā.
   
比丘!如是,我憶持一夜賢者之偈。

    Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
   
比丘!汝應學習一夜賢者之總說與解說。

    pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
   
比丘!汝應精通一夜賢者之總說與解說。

    dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca.
   
比丘!汝應憶持一夜賢者之總說與解說。

    Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako”ti. Idamavoca candano devaputto. Idaṃ vatvā tatthevantaradhāyi.
    比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!」
旃達羅天子如是言已,忽然消失於其處。


    287. Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
    時,尊者盧夷強耆,其夜將明時,收坐臥具,執衣缽,出遊行彼舍衛城。
次第遊行,至彼舍衛城祇陀林給孤獨園之世尊處。至已,敬禮世尊,坐於一面。


    Ekamantaṃ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṃ etadavoca –
   
坐於一面之尊者盧夷強耆如是白世尊言:

    “Ekamidāhaṃ, bhante, samayaṃ sakkesu viharāmi kapilavatthusmiṃ nigrodhārāme.
   
「大德!一時,我住釋迦族之迦毘羅衛城榕樹園。

    Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ nigrodhārāmaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
    大德!時,有容色殊勝一天子,夜將明時,明照全榕樹園而來。至已,立於一面。

    Ekamantaṃ ṭhito kho, bhante, so devaputto maṃ etadavoca – ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti?
   
大德!立於一面之彼天子,如是言我曰:
『比丘!汝憶持一夜賢者之總說與解說耶?』


    Evaṃ vutte ahaṃ, bhante, taṃ devaputtaṃ etadavocaṃ – ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti?
    大德!我如是言於彼天子曰:
『友!我不憶持一夜賢者之總說與解說。
然者,汝憶持一夜賢者之總說與解說耶?』


    ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ti?
    [彼天子言:]『比丘!我亦不憶持一夜賢者之總說與解說。
比丘!然者,汝憶持一夜賢者之偈耶?』


    ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ti?
   
[我如是言:]『友!我不憶持一夜賢者之偈。
友!然者,汝憶持一夜賢者之偈耶?』


    ‘Dhāremi kho ahaṃ, bhikkhu, bhaddekarattiyo gāthā’ti.
   
[彼天子言:]『比丘!我憶持一夜賢者之偈。』

    ‘Yathā kathaṃ pana tvaṃ, āvuso, dhāresi bhaddekarattiyo gāthā’ti?
   
[我如是言:]『友!然者,汝如何憶持一夜賢者之偈耶?』

    Ekamidaṃ, bhikkhu, samayaṃ bhagavā devesu tāvatiṃsesu viharati pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi –
    [彼天子言:]『比丘!一時,世尊坐於三十三天,晝度樹下之帝釋寶座──橙毯磐石。
於其處,世尊為三十三天之諸天神,說示一夜賢者之總說與解說:


    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。

    “Evaṃ kho ahaṃ, bhikkhu, dhāremi bhaddekarattiyo gāthā.
   
比丘!如是,我憶持一夜賢者之偈。

    Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
   
比丘!汝應學習一夜賢者之總說與解說。

    pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
   
比丘!汝應精通一夜賢者之總說與解說。

    dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca.
   
比丘!汝應憶持一夜賢者之總說與解說。

    Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti. Idamavoca, bhante, so devaputto; idaṃ vatvā tatthevantaradhāyi.
    比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!』
大德!彼天子如是言已,忽然消失於其處。


    Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū”ti.
   
善哉!大德世尊!請為我說一夜賢者之總說與解說。」

    288. “Jānāsi pana tvaṃ, bhikkhu, taṃ devaputtan”ti?
   
[世尊曰:]「然者,比丘!汝知彼天子耶?」

    “Na kho ahaṃ, bhante, jānāmi taṃ devaputtan”ti.
   
[比丘言:]「大德!我不知彼天子。」

    “Candano nāma so, bhikkhu, devaputto.
   
[世尊曰:]「比丘!彼名為旃達羅天子也!

    Candano, bhikkhu, devaputto aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.)] manasikatvā sabbacetasā [sabbaṃ cetaso (sī. syā. kaṃ. pī.), sabbaṃ cetasā (ka.)] samannāharitvā ohitasoto dhammaṃ suṇāti.
    比丘!旃達羅天子,傾耳而聞法:
『義解、作意、全神貫注!』


    Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti.
   
是故,比丘!汝亦諦聽,善作意之,我當說之!」

    “Evaṃ, bhante”ti kho āyasmā lomasakaṅgiyo bhagavato paccassosi.
   
尊者盧夷強耆答世尊言:
「如是,大德!」


Bhagavā etadavoca –
   
   
世尊如是曰:

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
「『勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā;
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate muni”.
   
此一夜賢者,謂靜寂默者。』

    “Kathañca, bhikkhu, atītaṃ anvāgameti…pe… evaṃ kho, bhikkhu, atītaṃ anvāgameti.
   
然者,比丘!如何,為『追於過去』?
   
『於過去時,有如是色。』於此,隨起喜悅。
   
『過去時,有如是受。』於此,隨起喜悅。
   
『於過去時,有如是想。』於此,隨起喜悅。
   
『於過去時,有如是行。』於此,隨起喜悅。
   
『於過去時,有如是識。』於此,隨起喜悅。
   
比丘!如是,為『追於過去』。

    Kathañca, bhikkhu, atītaṃ nānvāgameti…pe… evaṃ kho, bhikkhu, atītaṃ nānvāgameti.
   
比丘!然者,如何,為『勿追於過去』?
   
『於過去時,有如是色。』於此,不起喜悅。
   
『於過去時,有如是受。』於此,不起喜悅。
   
『於過去時,有如是想。』於此,不起喜悅。
   
『於過去時,有如是行。』於此,不起喜悅。
   
『於過去時,有如是識。』於此,不起喜悅。
   
比丘!如是,為『勿追於過去』。

    Kathañca, bhikkhu, anāgataṃ paṭikaṅkhati…pe… evaṃ kho, bhikkhu, anāgataṃ paṭikaṅkhati.
   
比丘!然者,如何,為『願於未來』?
   
『於未來時,應有如是色。』於此,隨起喜悅。
   
『於未來時,應有如是受。』於此,隨起喜悅。
   
『於未來時,應有如是想。』於此,隨起喜悅。
   
『於未來時,應有如是行。』於此,隨起喜悅。
   
『於未來時,應有如是識。』於此,隨起喜悅。
   
比丘!如是,為『願於未來』。

    Kathañca, bhikkhu, anāgataṃ nappaṭikaṅkhati…pe… evaṃ kho, bhikkhu, anāgataṃ nappaṭikaṅkhati.
   
比丘!然者,如何,為『勿願於未來』?
   
『於未來時,應有如是色。』於此,不起喜悅。
   
『於未來時,應有如是受。』於此,不起喜悅。
   
『於未來時,應有如是想。』於此,不起喜悅。
   
『於未來時,應有如是行。』於此,不起喜悅。
   
『於未來時,應有如是識。』於此,不起喜悅。
   
比丘!如是,為『勿願於未來』。

    Kathañca, bhikkhu, paccuppannesu dhammesu saṃhīrati…pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu saṃhīrati. 
   
比丘!然者,如何,為『動搖於現在之諸法』?
   
比丘!在此,無聞凡夫,不見諸聖者,不熟達聖法,不通曉聖法;
   
不見諸善人,不熟達諸善人法,不通曉諸善人法。
   
見色是我、或我有色、或我中有色、或色中有我。
   
見受是我、或我有受、或我中有受、或受中有我。
   
見想是我、或我有想、或我中有想、或想中有我。
   
見行是我、或我有行、或我中有行、或行中有我。
   
見識是我、或我有識、或我中有識、或識中有我。
   
比丘!如是,為『動搖於現在之諸法』

    Kathañca, bhikkhu, paccuppannesu dhammesu na saṃhīrati…pe… evaṃ kho, bhikkhu, paccuppannesu dhammesu na saṃhīrati.
   
比丘!然者,如何,為『不動搖於現在之諸法』?
   
比丘!在此,有聞聖弟子,見諸聖者,熟達聖法,通曉聖法;
   
以見善人,熟達善人法,通曉善人法。
   
不見色是我、或我有色、或我中有色、或色中有我。
   
不見受是我、或我有受、或我中有受、或受中有我。
   
不見想是我、或我有想、或我中有想、或想中有我。
   
不見行是我、或我有行、或我中有行、或行中有我。
   
不見識是我、或我有識、或我中有識、或識中有我。
   
比丘!如是,為『不動搖於現在之諸法』。

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
『勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。』」

    Idamavoca bhagavā.
    世尊如是說法已。

    Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṃ abhinandīti.
    尊者盧夷強耆,心滿意足、歡喜信受世尊之所說。

    Lomasakaṅgiyabhaddekarattasuttaṃ niṭṭhitaṃ catutthaṃ.
    盧夷強耆一夜賢者經 ~解說品‧第四經終
 

    ~《中部經典‧解說品‧Lomasakaṅgiyabhaddekarattasutta 盧夷強耆一夜賢者經(MN 134, 286-288)


    卍        卍        卍


☼ 誰知明日死之三 ☞ 大迦旃延一夜賢者經

☼ 中部經典 ☞ 解說品 (MN 131-142, 272-382)


3.     大迦旃延一夜賢者經 Mahākaccānabhaddekarattasutta


    279. Evaṃ me sutaṃ –
    如是我聞──

    ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme.
    一時,世尊住王舍城溫泉精舍。

    Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo [tapodā (sī.)] tenupasaṅkami gattāni parisiñcituṃ.
   
時,尊者三彌提於夜曉時起出,往彼溫泉洗浴肢體,

    Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno [sukkhāpayamāno (ka.)].
   
洗浴肢體已,著一衣而上以佇立乾其肢體。

    Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
    時有殊勝容色之一天神,夜漸明時以耀照全溫泉,近至尊者三彌提之處;近已,立於一面。

    Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ samiddhiṃ etadavoca – “dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā”ti?
   
立於一面之彼天神,如是言尊者三彌提:「比丘!汝憶持一夜賢者之總說與解說耶?」

    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā”ti?
    [尊者三彌提曰:]「友!我不憶持一夜賢者之總說與解說。友!然者,汝憶持一夜賢者之總說與解說耶?」

    “Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā”ti?
    [天神曰:]「比丘!我亦不憶持一夜賢者之總說與解說。比丘!然者,汝憶持一夜賢者之偈耶?」

    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā”ti?
   
[尊者三彌提曰:]「友!我不憶持一夜賢者之偈。友!然者,汝憶持一夜賢者之偈耶?」

    “Ahampi kho, bhikkhu na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako”ti.
   
[天神曰:]「比丘!我亦不憶持一夜賢者之偈。
   
比丘!汝應學一夜賢者之總說與解說;
   
比丘!汝應習一夜賢者之總說與解說;
   
比丘!汝應憶持一夜賢者之總說與解說;
   
比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!」

    Idamavoca sā devatā; idaṃ vatvā tatthevantaradhāyi.
   
彼天神如是言。如是言已,彼忽然消失。

    280. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
    時,尊者三彌提,其夜過後,詣彼世尊之處。詣已,敬禮世尊坐於一面。

    Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca –
   
坐於一面之尊者三彌提,如是白世尊言:

    “Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno.
    「大德!於此,於此,我於夜將曉時起出,至彼溫泉洗浴肢體。於溫泉洗浴肢體已,著一衣而上,佇立乾其肢體。

    Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā maṃ etadavoca – ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’”ti?
    大德!時有殊勝容色之一天神,夜漸明時以耀照全溫泉,近至我處;近已,立於一面。立於一面之彼天神,如是言我曰:『比丘!汝憶持一夜賢者之總說與解說耶?』

    “Evaṃ vutte ahaṃ, bhante, taṃ devataṃ etadavocaṃ – ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti?
    大德!我言天神:『友!我不憶持一夜賢者之總說與解說。友!然者,汝憶持一夜賢者之總說與解說耶?』

    ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ti?
    [天神曰:]『比丘!我亦不憶持一夜賢者之總說與解說。比丘!然者,汝憶持一夜賢者之偈耶?』

    ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ti?
   
[我曰:]『友!我不憶持一夜賢者之偈。友!然者,汝憶持一夜賢者之偈耶?』

    ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti.
    [天神曰:]『比丘!我亦不憶持一夜賢者之偈。
   
比丘!汝應學一夜賢者之總說與解說;
   
比丘!汝應習一夜賢者之總說與解說;
   
比丘!汝應憶持一夜賢者之總說與解說;
   
比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!

    Idamavoca, bhante, sā devatā; idaṃ vatvā tatthevantaradhāyi.
   
大德!彼天神如是言。如是言已,彼忽然消失。

    Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū”ti.
   
善哉,大德世尊!請為我說一夜賢者之總說與解說。」

    “Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti.
   
[世尊曰:]「然者,比丘!應諦聽,善思念之,我當說之。」

    “Evaṃ, bhante”ti kho āyasmā samiddhi bhagavato paccassosi.
   
尊者三彌提應世尊:「如是,大德!」

    Bhagavā etadavoca –
   
世尊即如是說:

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
「勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。」

    Idamavoca bhagavā; idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
   
世尊如是說,如是說已,善逝從坐起,入於精舍。

    Atha kho tesaṃ bhikkhūnaṃ, acirapakkantassa bhagavato, etadahosi – “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    時,世尊進去後不久,彼諸比丘如是思念:
「友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
『勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。』

    “Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?」

    Atha kho tesaṃ bhikkhūnaṃ etadahosi – “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ;
    時,彼諸比丘如是思念:「彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;

    ahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?」

    281. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
    時,彼諸比丘,至彼尊者大迦旃延處。至已,向尊者大迦旃延問訊,交談友誼、親睦語後,坐於一面。

    Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ – “idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    坐於一面之彼等比丘,如是言尊者大迦旃延曰:
「友!迦旃延!此是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    “Tesaṃ no, āvuso kaccāna, amhākaṃ, acirapakkantassa bhagavato, etadahosi – idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    如是,世尊去後不久,友!迦旃延!我等生如是思惟:
『友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。

    “Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?』

    Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccāno”ti.
    如是,友!迦旃延!我等生如是思念:
   
『彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?』大迦旃延得解說其義耶?」

    “Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya;
    [尊者迦旃延曰:]「友!譬有人欲堅材,求堅材,行探求堅材,大樹之聳立而有堅材者,如以過根、過幹已,於枝葉而思求得堅材。

    evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha [maññetha (pī.)].
    於此,亦是同樣結果:諸尊者當親教師面前時,以棄世尊,思惟於我,得問此義。

    So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
    友等!彼世尊實是:以知是知、以見是見、具眼者、具智者、具法者、梵行者、流轉起出者、義利引導者、不死施與者、法主、如來也。

    So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā”ti.
   
凡有不明白,應當恭敬、親向世尊,更問其義;
然後,恰如世尊,為汝等所說相貌,我等依此憶持之!」


    “Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
    [諸比丘曰:]「友!迦旃延!彼世尊實是:以知是知、以見是見、具眼者、具智者、具法者、梵行者、流轉起出者、義利引導者、不死施與者、法主、如來也。

    So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma; yathā no bhagavā byākareyya tathā naṃ dhāreyyāma.
   
凡有不明白,應當恭敬、親向世尊,更問其義;
然後,恰如世尊,為我等所說相貌,我等依此憶持之!


    Api cāyasmā mahākaccāno satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
    然而,友!尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;
並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義。


    Vibhajatāyasmā mahākaccāno agaruṃ karitvā”ti [agarukaritvā (sī. syā. kaṃ. pī.)].
   
請勿躊躇,尊者大迦旃延應解說之。」

    “Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti.
   
[尊者迦旃延曰:]「友!然者,諦聽、善思念之,我當說之。」

    “Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca –
   
彼諸比丘答尊者大迦旃延曰:「如是,友!」
   
尊者大迦旃延如是曰:

    “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   
「友!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    Imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi –
   
友!如是,由世尊所略示、總說,未解說詳細之義,我如是詳細知解其義:

    282. “Kathañca, āvuso, atītaṃ anvāgameti?
   
然者,友!如何是追於過去?

    Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti – tattha chandarāgappaṭibaddhaṃ [chandarāgappaṭibandhaṃ (ka.)] hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti.
    如是,於過去之時,有我眼、有如是諸色:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』

    Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti…pe… iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti… iti me jivhā ahosi atītamaddhānaṃ iti rasāti… iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti…
    如是,於過去之時,有我耳、有如是諸聲:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我鼻、有如是諸香:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我舌、有如是諸味:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我身、有如是諸觸:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』

    iti me mano ahosi atītamaddhānaṃ iti dhammāti – tattha chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti – evaṃ kho, āvuso, atītaṃ anvāgameti.
    如是,於過去之時,有我意、有如是諸法:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』友!如是為追於過去也。

    “Kathañca, āvuso, atītaṃ nānvāgameti?
   
然者,友!如何是勿追過去?

    Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti – tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti.
    如是,於過去之時,有我眼、有如是諸色:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』

    Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti…pe… iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti… iti me jivhā ahosi atītamaddhānaṃ iti rasāti… iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti…
    如是,於過去之時,有我耳、有如是諸聲:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我鼻、有如是諸香:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我舌、有如是諸味:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我身、有如是諸觸:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』

    iti me mano ahosi atītamaddhānaṃ iti dhammāti – tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa, na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti – evaṃ kho, āvuso, atītaṃ nānvāgameti.
    如是,於過去之時,有我意、有如是諸法:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』友!如是勿追於過去也。

    283. “Kathañca, āvuso, anāgataṃ paṭikaṅkhati?
   
友!然者,如何是願於未來?

    Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati.
    如是,於未來之時,有我眼、有如是諸色:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』

    Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti…pe… iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti… iti me jivhā siyā anāgatamaddhānaṃ iti rasāti… iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti…
    如是,於未來之時,有我耳、有如是諸聲:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我鼻、有如是諸香:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我舌、有如是諸味:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我身、有如是諸觸:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』

    iti me mano siyā anāgatamaddhānaṃ iti dhammāti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati – evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.
    如是,於未來之時,有我意、有如是諸法:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』友!如是為願於未來也。

    “Kathañca, āvuso, anāgataṃ nappaṭikaṅkhati?
   
然者,友!如何為不願於未來?

    Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti – appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati.
    如是,於未來之時,有我眼、有如是諸色:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』

    Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti…pe… iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti… iti me jivhā siyā anāgatamaddhānaṃ iti rasāti… iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti…
    如是,於未來之時,有我耳、有如是諸聲:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我鼻、有如是諸香:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我舌、有如是諸味:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我身、有如是諸觸:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』

    iti me mano siyā anāgatamaddhānaṃ iti dhammāti – appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati – evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.
    如是,於未來之時,有我意、有如是諸法:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』友!如是不願於未來也。

    284. “Kathañca, āvuso, paccuppannesu dhammesu saṃhīrati?
   
然者,友!如何為動搖於現在之諸法?

    Yañcāvuso, cakkhu ye ca rūpā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati.
    友!彼眼與彼諸色,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』

    Yañcāvuso, sotaṃ ye ca saddā…pe… yañcāvuso, ghānaṃ ye ca gandhā… yā cāvuso, jivhā ye ca rasā… yo cāvuso, kāyo ye ca phoṭṭhabbā…
    友!彼耳與彼諸聲,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼鼻與彼諸香,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼舌與彼諸味,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼身與彼諸觸,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』

    yo cāvuso, mano ye ca dhammā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati – evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.
    友!彼意與彼諸法,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』友!如是為動搖於現在諸法也。

    “Kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati?
   
然者,友!如何不動搖於現在之諸法?

    Yañcāvuso, cakkhu ye ca rūpā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati.
    友!彼眼與彼諸色,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』

    Yañcāvuso, sotaṃ ye ca saddā…pe… yañcāvuso, ghānaṃ ye ca gandhā… yā cāvuso, jivhā ye ca rasā… yo cāvuso, kāyo ye ca phoṭṭhabbā…
    友!彼耳與彼諸聲,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼鼻與彼諸香,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼舌與彼諸味,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼身與彼諸觸,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』

    yo cāvuso, mano ye ca dhammā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati – evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.
    友!彼意與彼諸法,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』友!如是不動搖於現在諸法也。

    285. “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   
友!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    “Imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
   
友!如是,由世尊所略示、總說,未解說詳細之義,我如是詳細知解其義。

    Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
    而願意者,諸尊者!應往世尊之處,以請問其義。如世尊之對汝等所說,如是,汝等應憶持之。」

    Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu;
   
時,彼等比丘,歡喜、隨喜尊者大迦旃延之所說,從座起而詣彼世尊之處。

    upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
   
詣已,敬禮世尊,坐於一面。

    Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    於一面坐之諸比丘,如是白世尊言:
「世尊!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    Tesaṃ no, bhante, amhākaṃ, acirapakkantassa bhagavato, etadahosi – “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    世尊!如是,我等於世尊去後不久,生如是思惟:
『友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。

    “‘Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?』

    Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
    世尊!時,我等如是思念:『彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;

    Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?』

    Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha.
    世尊!時,我等往尊者大迦旃延處。至已,以其義問於尊者大迦旃延。

    Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.
   
世尊!我等由尊者大迦旃延,說如是相、如是句、如是文,解說是義。」

    “Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave mahākaccāno. Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso, cevetassa attho. Evañca naṃ dhārethā”ti.
    [世尊曰:]「諸比丘!大迦旃延是賢者也,大迦旃延是大慧者也。     諸比丘!若汝等以其義問我,我亦如大迦旃延之解說,正應如是解說,此恰是其義也。汝等應如是憶持之。

    Idamavoca bhagavā.
    世尊如是說法已。

    Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
    彼等比丘,心滿意足、歡喜信受世尊之所說。

    Mahākaccānabhaddekarattasuttaṃ niṭṭhitaṃ tatiyaṃ.
    大迦旃延一夜賢者經 ~解說品‧第三經終
 

    ~《中部經典‧解說品‧Mahākaccānabhaddekarattasutta 大迦旃延一夜賢者經(MN 133, 279-285)


    卍        卍        卍