2015年4月11日 星期六

☼ 因果觀念 ☞ 四法跡

☼ 因果觀念 ☞ 四法跡 (AN 4.29)


    ☆ 四法跡 ➾ ➊ 無貪法跡、➋ 無瞋法跡、➌ 正念法跡、➍ 正定法跡。

29. “Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni,
「諸比丘!此等之四法跡,須知是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾棄捨,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

Katamāni cattāri?
四者為何?

Anabhijjhā, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➊ 諸比丘!須知無貪法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Abyāpādo, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➋ 諸比丘!無瞋法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Sammāsati, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➌ 諸比丘!正念法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Sammāsamādhi, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,

➍ 諸比丘!正定法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni,
諸比丘!此等之四法跡者,須知是第一,須知永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī”ti.
(過去諸佛)未曾棄捨,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。」

“Anabhijjhālu vihareyya, abyāpannena cetasā;
應無住於貪            於心亦無瞋

Sato ekaggacittassa [ekaggacittāyaṃ (ka.)], ajjhattaṃ susamāhito”ti. navamaṃ;

心一境正念            內心誠安定

~《增支部經典‧四集‧Dhammapadasutta 四法跡》(AN 4.29)


卍        卍        卍