2015年4月12日 星期日

☼ 寶筏心燈 ☞ 四無礙解

☼ 寶筏心燈 ☞ 四無礙解 (AN 4.172)


  ☆ 四無礙解(對於正法──「緣起四諦」四種程度的了解) ➾ ➊ 義無礙解(聽聞法義,知解無礙)、➋ 法無礙解(親證法義,修慧無礙)、➌ 詞無礙解(解說法義,清楚無礙)、➍ 辯無礙解(答辯法義,折伏無礙)。

172. Tatra kho āyasmā sāriputto bhikkhū āmantesi – “āvuso bhikkhave”ti.
於此處,尊者舍利弗,告比丘們曰:「友!比丘們!」

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
比丘們答尊者舍利弗:「友!」

Āyasmā sāriputto etadavoca –
尊者舍利弗言:

“Addhamāsūpasampannena me, āvuso, atthapaṭisambhidā sacchikatā odhiso byañjanaso.
➊ 「友!我自受具足戒半月,依個別境界、特徵,親自經歷『義無礙解』,

Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi.
    我以各種方式敘述說明、教導說示、施設命題、確立定義、分析解釋、剖析分類、揭發澄清。

   Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pañhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.
你們就此有疑惑、猶豫者若問我,我會解釋記說,我們大師現前,善知教法善巧。

“Addhamāsūpasampannena me, āvuso, dhammapaṭisambhidā sacchikatā odhiso byañjanaso.

➋ 友!我自受具足戒半月,依個別境界、特徵,親自經歷『法無礙解』,

Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi.
   我以各種方式敘述說明、教導說示、施設命題、確立定義、分析解釋、剖析分類、揭發澄清。

   Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pañhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.
你們就此有疑惑、猶豫者若問我,我會解釋記說,我們大師現前,善知教法善巧。

“Addhamāsūpasampannena me, āvuso, niruttipaṭisambhidā sacchikatā odhiso byañjanaso.
➌ 友!我自受具足戒半月,依個別境界、特徵,親自經歷『詞無礙解』,

Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi.
   我以各種方式敘述說明、教導說示、施設命題、確立定義、分析解釋、剖析分類、揭發澄清。

   Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pañhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo.
你們就此有疑惑、猶豫者若問我,我會解釋記說,我們大師現前,善知教法善巧。

“Addhamāsūpasampannena me, āvuso, paṭibhānapaṭisambhidā sacchikatā odhiso byañjanaso.
➍ 友!我自受具足戒半月,依個別境界、特徵,親自經歷『辯無礙解』,

Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi.

   我以各種方式敘述說明、教導說示、施設命題、確立定義、分析解釋、剖析分類、揭發澄清。

   Yassa kho panassa kaṅkhā vā vimati vā, so maṃ pañhena. Ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo”ti. Dutiyaṃ.
你們就此有疑惑、猶豫者若問我,我會解釋記說,我們大師現前,善知教法善巧。」

~《增支部經典‧四集‧Vibhattisutta 四無礙解》(AN 4.172)


卍        卍        卍