2015年4月11日 星期六

☼ 因果觀念 ☞ 骨與肉何處來?

☼ 因果觀念 ☞ 骨與肉何處來? (SN 10.1)


ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane.
爾時,世尊住王舍城,因陀峰山,因陀夜叉之住處。

Atha kho indako yakkho yena bhagavā tenupasaṅkami;
時,因陀迦夜叉來詣世尊處。

upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
詣而以偈白世尊曰:

“Rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
諸佛說此色非命        然則如何命在身

Kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmin”ti.
此骨與肉何處來        如何我等住母胎

“Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;
[世尊:]    初有受胎精卵合        精卵分化生胚囊

Abbudā jāyate pesi, pesi nibbattatī ghano;
胚囊著床成胚胎        胚胎發展具雛形

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.
雛形發育肢節生        髮毛指甲漸分明

“Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;
如是依母得受用        呼吸飲食全供給

Tena so tattha yāpeti, mātukucchigato naro”ti.

滋養住於母胎者        人人依此得生長

~《夜叉相應‧Indakasutta 因陀迦》(SN 10.1, 235)


卍        卍        卍