2013年1月30日 星期三

大念住經(8) 觀墓園九相——初死膨脹、青瘀膿爛相


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


第六品   觀墓園九相 Kāyānupassanā navasivathikapabbaṃ
 
 
 第一章   初死膨脹、青瘀膿爛相 ekāhamata dvīhamata

(八) 379. Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

又,比丘們!就像比丘在墓園裡,得觀被棄屍體――已死一日、二日或三日,變成腫脹、瘀黑且潰爛。他聯想此身:『確實如此,身體是這種性質,將變成如此,無法避免這樣之結果。』

"Furthermore, as if he were to see a corpse cast away in a charnel ground — one day, two days, three days dead — bloated, livid, & festering, he applies it to this very body, 'This body, too: Such is its nature, such is its future, such its unavoidable fate'...



Iti ajjhattaṃ vā …pe…

像這樣,⑴ 隨時――在身體中,從內六處,如實觀看、發現身體;⑵ 隨時――在身體中,從外六處,如實觀看、發現身體;⑶ 或者,同時――在身體中,從內、外六處,如實觀看、發現身體。

⑷ 隨時――如實觀看、發現身體中之集聖諦;⑸ 隨時――如實觀看、發現身體中之滅聖諦;⑹ 或者,同時――如實觀看、發現身體中之集、滅聖諦。

⑺ 而且,他隨時正念現前:『這是身體!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!
...

evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

比丘們!這就是――比丘隨時,在身體中,如實觀看、發現身體。
...