2013年1月31日 星期四

大念住經(54) 遍輕安菩提分


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五章   遍輕安菩提分 passaddhisambojjhaṅga

 

Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

於內六處,生起――遍輕安菩提分時,➊ 徹知:『我於內六處,生起――遍輕安菩提分』;

serenity...


asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti,

於內六處,未生起――遍輕安菩提分時,➋ 徹知:『我於內六處,未生起――遍輕安菩提分』;
...

yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之――遍輕安菩提分,生起了!』;
...

yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

相同地,➍ 又徹知:『已生之――遍輕安菩提分,修習圓滿!』。
...