2013年1月30日 星期三

大念住經(48) 意處


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第六章   意處 mano āyatana

 

⑴ Manañca pajānāti, ⑵ dhamme ca pajānāti, ⑶ yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

⑴ 徹知意根,⑵ 徹知法塵,⑶ 以及徹知依此二者所產之束縛。

intellect...


⑷ yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

相同地,⑷ 又徹知:『未生之束縛,生起了!』;
...

⑸ yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

相同地,⑸ 又徹知:『已生之束縛,捨離了!』;
...

⑹ yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

相同地,⑹ 又徹知:『已捨離之束縛,於未來不再生起!』。
...

⑴ Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, ⑵ bahiddhā vā dhammesu dhammānupassī viharati, ⑶ ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

像這樣,⑴ 隨時――在諸法中,從內六處,如實觀看、發現諸法;⑵ 隨時――在諸法中,從外六處,如實觀看、發現諸法;⑶ 或者,同時――在諸法中,從內、外六處,如實觀看、發現諸法。

In this way he remains focused internally on the mental qualities in & of themselves, or focused externally...


⑷ samudayadhammānupassī vā dhammesu viharati, ⑸ vayadhammānupassī vā dhammesu viharati, ⑹ samudayavayadhammānupassī vā dhammesu viharati.

⑷ 隨時――如實觀看、發現諸法中之集聖諦;⑸ 隨時――如實觀看、發現諸法中之滅聖諦;⑹ 或者,同時――如實觀看、發現諸法中之集、滅聖諦。
...

⑺ ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti ⑻ yāvadeva ñāṇamattāya paṭissatimattāya ⑼ anissito ca viharati, ⑽ na ca kiñci loke upādiyati.

⑺ 而且,他隨時正念現前:『這是諸法!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

... unsustained by anything in the world.


Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

比丘們!這就是――比丘隨時,在諸法中,如實觀看、發現諸法,亦即就『內六處和外六處』,如實觀看、發現諸法。

This is how a monk remains focused on mental qualities in & of themselves with reference to the sixfold internal & external sense media.



<Āyatanapabbaṃ niṭṭhitaṃ. 觀內外六處結束>