2013年1月30日 星期三

大念住經(41) 識取蘊


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五章   識取蘊 viññāṇa upādānakhandha
 
iti viññāṇaṃ,

➊ 『這是識』,

Such is consciousness,



iti viññāṇassa samudayo,

➋ 『這是識之集聖諦』,

such its origination,


iti viññāṇassa atthaṅgamo’ti,

➌ 『這是識之滅聖諦』。

such its disappearance.'


⑴ Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, ⑵ bahiddhā vā dhammesu dhammānupassī viharati, ⑶ ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

像這樣,⑴ 隨時――在諸法中,從內六處,如實觀看、發現諸法;⑵ 隨時――在諸法中,從外六處,如實觀看、發現諸法;⑶ 或者,同時――在諸法中,從內、外六處,如實觀看、發現諸法。

In this way he remains focused internally on the mental qualities in & of themselves, or focused externally...


⑷ samudayadhammānupassī vā dhammesu viharati, ⑸ vayadhammānupassī vā dhammesu viharati, ⑹ samudayavayadhammānupassī vā dhammesu viharati.

⑷ 隨時――如實觀看、發現諸法中之集聖諦;⑸ 隨時――如實觀看、發現諸法中之滅聖諦;⑹ 或者,同時――如實觀看、發現諸法中之集、滅聖諦。
...

⑺ ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti ⑻ yāvadeva ñāṇamattāya paṭissatimattāya ⑼ anissito ca viharati, ⑽ na ca kiñci loke upādiyati.

⑺ 而且,他隨時正念現前:『這是諸法!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

... unsustained by anything in the world.


Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

比丘們!這就是――比丘隨時,在諸法中,如實觀看、發現諸法,亦即就『五取蘊』,如實觀看、發現諸法。

This is how a monk remains focused on mental qualities in & of themselves with reference to the five clinging-aggregates.



<Khandhapabbaṃ niṭṭhitaṃ. 觀五取蘊結束>