2013年1月30日 星期三

大念住經(4) 觀姿勢


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第二品   觀姿勢 Kāyānupassanā iriyāpathapabbaṃ

 

(四) 375. “Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti,

又,比丘們!比丘走路時,➊ 徹知:『我正走路』;

"Furthermore, when walking, the monk discerns, 'I am walking.'


ṭhito vā ‘ṭhitomhī’ti pajānāti,

站立時,➋ 徹知:『我正站立』;

When standing, he discerns, 'I am standing.'


nisinno vā ‘nisinnomhī’ti pajānāti,

坐著時,➌ 徹知:『我正坐著』;

When sitting, he discerns, 'I am sitting.'


sayāno vā ‘sayānomhī’ti pajānāti,

躺著時,➍ 徹知:『我正躺著』。

When lying down, he discerns, 'I am lying down.'

 

yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānāti.

➎ 無論身體何種姿勢,皆如實徹知。

Or however his body is disposed, that is how he discerns it.


⑴ Iti ajjhattaṃ vā kāye kāyānupassī viharati, ⑵ bahiddhā vā kāye kāyānupassī viharati, ⑶ ajjhattabahiddhā vā kāye kāyānupassī viharati.

像這樣,⑴ 隨時――在身體中,從內六處,如實觀看、發現身體;⑵ 隨時――在身體中,從外六處,如實觀看、發現身體;⑶ 或者,同時――在身體中,從內、外六處,如實觀看、發現身體。

"In this way he remains focused internally on the body in & of itself, or focused externally

 

⑷ Samudayadhammānupassī vā kāyasmiṃ viharati, ⑸ vayadhammānupassī vā kāyasmiṃ viharati, ⑹ samudayavayadhammānupassī vā kāyasmiṃ viharati.

⑷ 隨時――如實觀看、發現身體中之集聖諦;⑸ 隨時――如實觀看、發現身體中之滅聖諦;⑹ 或者,同時――如實觀看、發現身體中之集、滅聖諦。
...

⑺ ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti ⑻ yāvadeva ñāṇamattāya paṭissatimattāya ⑼ anissito ca viharati, ⑽ na ca kiñci loke upādiyati.

⑺ 而且,他隨時正念現前:『這是身體!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

unsustained by anything in the world.


Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

比丘們!這就是――比丘隨時,在身體中,如實觀看、發現身體。

This is how a monk remains focused on the body in & of itself.



<Iriyāpathapabbaṃ niṭṭhitaṃ. 觀姿勢結束>