2013年1月30日 星期三

大念住經(32) 瞋恚蓋


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第二章   瞋恚蓋 byāpāda-nīvaraṇa
 
Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti,

於內六處,生起瞋恚時,➊ 徹知:『我於內六處,生起瞋恚』;

ill will...



asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti,

於內六處,捨離瞋恚時,➋ 徹知:『我於內六處,捨離瞋恚』。
...

yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之瞋恚,生起了!』;
...

yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti,

相同地,➍ 又徹知:『已生之瞋恚,捨離了!』;
...

yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

相同地,➎ 又徹知:『已捨離之瞋恚,於未來不再生起!』;
...