2013年1月30日 星期三

大念住經(18) 樂受


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第一品   樂受 sukha vedana
 
Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti,

當執著快樂感受時,徹知:『我執著快樂感受。』

When feeling a pleasant feeling of the flesh, he discerns, 'I am feeling a pleasant feeling of the flesh.'


nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.

當捨離快樂感受時,徹知:『我捨離快樂感受。』

When feeling a pleasant feeling not of the flesh, he discerns, 'I am feeling a pleasant feeling not of the flesh.'