2013年1月30日 星期三

大念住經(13) 骨節支解、散亂相


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第六章   骨節支解、散亂相 aṭṭhikāni apagatasambandhāni
 
aṭṭhikāni apagatasambandhāni [apagatanhārusambandhāni (syā.)] disā vidisā vikkhittāni, ⑴ aññena hatthaṭṭhikaṃ ⑵ aññena pādaṭṭhikaṃ ⑶ aññena gopphakaṭṭhikaṃ [‘aññena gopphakaṭṭhika’nti idaṃ sī. syā. pī. potthakesu natthi] ⑷ aññena jaṅghaṭṭhikaṃ ⑸ aññena ūruṭṭhikaṃ ⑹ aññena kaṭiṭṭhikaṃ [aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇḍakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)] ⑺ aññena phāsukaṭṭhikaṃ ⑻ aññena piṭṭhiṭṭhikaṃ ⑼ aññena khandhaṭṭhikaṃ [aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇḍakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ ⑽ aññena aṃsaṭṭhikaṃ ⑾ aññena bāhuṭṭhikaṃ (syā.)] ⑿ aññena gīvaṭṭhikaṃ ⒀ aññena hanukaṭṭhikaṃ ⒁ aññena dantaṭṭhikaṃ ⒂ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati – ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

又,比丘們!就像比丘在墓園裡,得觀被棄屍體──骨節支解,四散各處:⑴ 這是手骨,⑵ 那是腳骨;⑶ 這有踝骨,⑷ 那有小腿骨;⑸ 這有大腿骨,⑹ 那有胯骨;⑺ 這是肋骨,⑻ 那是脊椎骨;⑼ 又有胸骨、⑽ 肩胛骨、⑾ 腕骨、⑿ 頸骨、⒀ 顎骨、⒁ 牙齒及 ⒂ 頭蓋骨。他聯想此身:『確實如此,身體是這種性質,將變成如此,無法避免這樣之結果。』

bones detached from their tendons, scattered in all directions — ⑴ here a hand bone, ⑵ there a foot bone, ⑷ here a shin bone, ⑸ there a thigh bone, ⑹ here a hip bone, ⑻ there a back bone, ⑺ here a rib, ⑼ there a breast bone, ⑽ here a shoulder bone, ⑿ there a neck bone, ⒀ here a jaw bone, ⒁ there a tooth, ⒂ here a skull...



Iti ajjhattaṃ vā …pe… viharati.

像這樣,⑴ 隨時──在身體中,從內六處,如實觀看、發現身體;⑵ 隨時──在身體中,從外六處,如實觀看、發現身體;⑶ 或者,同時──在身體中,從內、外六處,如實觀看、發現身體。

⑷ 隨時──如實觀看、發現身體中之集聖諦;⑸ 隨時──如實觀看、發現身體中之滅聖諦;⑹ 或者,同時──如實觀看、發現身體中之集、滅聖諦。

⑺ 而且,他隨時正念現前:『這是身體!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著──身心世界任何事物!

比丘們!這就是──比丘隨時,在身體中,如實觀看、發現身體。

...